• support@answerspoint.com

संस्कृत में 1 से 100 तक की गिनती | Counting from 1 to 100 in Sanskrit.

संस्कृत में 1  से 100  तक की गिनती |

1 - एकम्
2 - द्वे
3 - त्रीणि्
4 - चत्वारि
5 - पञ्च्
6 - षट्
7 - सप्त
8 - अष्ट
9 - नव्
10 - दश
11 - एकादश्
12 - द्वादश
13 - त्रयोदश्
14 - चतुर्दश
15 - पञ्चदश्
16 - षोडशे
17 - सप्तदश्
18 - अष्टादश
19 - नवदश्
20 - विंशतिः
21 - एकविंशतिः
22 - द्वाविंशतिः
23 - त्रयोविंशतिः
24 - चतुर्विंशतिः
25 - पञ्चविंशतिः
26 - षड्विंशतिः
27 - सप्तविंशतिः
28 - अष्टाविंशतिः
29 - नवविंशतिः
30 - त्रिंशत्
31 - एकत्रिंशत्
32 - द्वात्रिंशत्
33 - त्रयस्त्रिंशत्
34 - चतुस्त्रिंशत्
35 - पञ्चत्रिंशत्
36 - षट्त्रिंशत्
37 - सप्तत्रिंशत्
38 - अष्टत्रिंशत्
39 - नवत्रिंशत्
40 - चत्वारिंशत्
41 - एकचत्वारिंशत्
42 - द्विचत्वारिंशत्
43 - त्रिचत्वारिंशत्
44 - चतुश्चत्वारिंशत्
45 - पञ्चचत्वारिंशत्
46 - षट्चत्वारिंशत्
47 - सप्तचत्वारिंशत्
48 - अष्टचत्वारिंशत्
49 - नवचत्वारिंशत्
50 - पञ्चाशत्
51 - एकपञ्चाशत्
52 - द्विपञ्चाशत्
53 - त्रिपञ्चाशत्
54 - चतुःपञ्चाशत्
55 - पञ्चपञ्चाशत्
56 - षट्पञ्चाशत्
57 - सप्तपञ्चाशत्
58 - अष्टपञ्चाशत्
59 - नवपञ्चाशत्
60 - षष्टिः
61 - एकषष्टिः
62 - द्विषष्टिः
63 - त्रिषष्टिः
64 - चतुःषष्टिः
65 - पञ्चषष्टिः
66 - षट्षष्टिः
67 - सप्तषष्टिः
68 - अष्टषष्टिः
69 - नवषष्टिः
70 - सप्ततिः
71 - एकसप्ततिः
72 - द्विसप्ततिः
73 - त्रिसप्ततिः
74 - चतुःसप्ततिः
75 - पञ्चसप्ततिः
76 - षट्सप्ततिः
77 - सप्तसप्ततिः
78 - अष्टसप्ततिः
79 - नवसप्ततिः
80 - अशीतिः
81 - एकाशीतिः
82 - द्व्यशीतिः
83 - त्र्यशीतिः
84 - चतुरशीतिः
85 - पञ्चाशीतिः
86 - षडशीतिः
87 - सप्ताशीतिः
88 - अष्टाशीतिः
89 - नवाशीतिः
90 - नवतिः
91 - एकनवतिः
92 - द्विनवतिः
93 - त्रिनवतिः
94 - चतुर्नवतिः
95 - पञ्चनवतिः
96 - षण्णवतिः
97 - सप्तनवतिः
98 - अष्टनवतिः
99 - नवनवतिः
100 - शतम्
    Facebook Share        
       
  • asked 2 years ago
  • viewed 987 times
  • active 2 years ago

Top Rated Blogs